Declension table of ?kālīyamardana

Deva

MasculineSingularDualPlural
Nominativekālīyamardanaḥ kālīyamardanau kālīyamardanāḥ
Vocativekālīyamardana kālīyamardanau kālīyamardanāḥ
Accusativekālīyamardanam kālīyamardanau kālīyamardanān
Instrumentalkālīyamardanena kālīyamardanābhyām kālīyamardanaiḥ kālīyamardanebhiḥ
Dativekālīyamardanāya kālīyamardanābhyām kālīyamardanebhyaḥ
Ablativekālīyamardanāt kālīyamardanābhyām kālīyamardanebhyaḥ
Genitivekālīyamardanasya kālīyamardanayoḥ kālīyamardanānām
Locativekālīyamardane kālīyamardanayoḥ kālīyamardaneṣu

Compound kālīyamardana -

Adverb -kālīyamardanam -kālīyamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria