Declension table of ?kālīyadamana

Deva

MasculineSingularDualPlural
Nominativekālīyadamanaḥ kālīyadamanau kālīyadamanāḥ
Vocativekālīyadamana kālīyadamanau kālīyadamanāḥ
Accusativekālīyadamanam kālīyadamanau kālīyadamanān
Instrumentalkālīyadamanena kālīyadamanābhyām kālīyadamanaiḥ kālīyadamanebhiḥ
Dativekālīyadamanāya kālīyadamanābhyām kālīyadamanebhyaḥ
Ablativekālīyadamanāt kālīyadamanābhyām kālīyadamanebhyaḥ
Genitivekālīyadamanasya kālīyadamanayoḥ kālīyadamanānām
Locativekālīyadamane kālīyadamanayoḥ kālīyadamaneṣu

Compound kālīyadamana -

Adverb -kālīyadamanam -kālīyadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria