Declension table of ?kālīpurāṇa

Deva

NeuterSingularDualPlural
Nominativekālīpurāṇam kālīpurāṇe kālīpurāṇāni
Vocativekālīpurāṇa kālīpurāṇe kālīpurāṇāni
Accusativekālīpurāṇam kālīpurāṇe kālīpurāṇāni
Instrumentalkālīpurāṇena kālīpurāṇābhyām kālīpurāṇaiḥ
Dativekālīpurāṇāya kālīpurāṇābhyām kālīpurāṇebhyaḥ
Ablativekālīpurāṇāt kālīpurāṇābhyām kālīpurāṇebhyaḥ
Genitivekālīpurāṇasya kālīpurāṇayoḥ kālīpurāṇānām
Locativekālīpurāṇe kālīpurāṇayoḥ kālīpurāṇeṣu

Compound kālīpurāṇa -

Adverb -kālīpurāṇam -kālīpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria