Declension table of ?kālīmukha

Deva

MasculineSingularDualPlural
Nominativekālīmukhaḥ kālīmukhau kālīmukhāḥ
Vocativekālīmukha kālīmukhau kālīmukhāḥ
Accusativekālīmukham kālīmukhau kālīmukhān
Instrumentalkālīmukhena kālīmukhābhyām kālīmukhaiḥ kālīmukhebhiḥ
Dativekālīmukhāya kālīmukhābhyām kālīmukhebhyaḥ
Ablativekālīmukhāt kālīmukhābhyām kālīmukhebhyaḥ
Genitivekālīmukhasya kālīmukhayoḥ kālīmukhānām
Locativekālīmukhe kālīmukhayoḥ kālīmukheṣu

Compound kālīmukha -

Adverb -kālīmukham -kālīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria