Declension table of ?kālīmāhātmya

Deva

NeuterSingularDualPlural
Nominativekālīmāhātmyam kālīmāhātmye kālīmāhātmyāni
Vocativekālīmāhātmya kālīmāhātmye kālīmāhātmyāni
Accusativekālīmāhātmyam kālīmāhātmye kālīmāhātmyāni
Instrumentalkālīmāhātmyena kālīmāhātmyābhyām kālīmāhātmyaiḥ
Dativekālīmāhātmyāya kālīmāhātmyābhyām kālīmāhātmyebhyaḥ
Ablativekālīmāhātmyāt kālīmāhātmyābhyām kālīmāhātmyebhyaḥ
Genitivekālīmāhātmyasya kālīmāhātmyayoḥ kālīmāhātmyānām
Locativekālīmāhātmye kālīmāhātmyayoḥ kālīmāhātmyeṣu

Compound kālīmāhātmya -

Adverb -kālīmāhātmyam -kālīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria