Declension table of ?kāleśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativekāleśvaramāhātmyam kāleśvaramāhātmye kāleśvaramāhātmyāni
Vocativekāleśvaramāhātmya kāleśvaramāhātmye kāleśvaramāhātmyāni
Accusativekāleśvaramāhātmyam kāleśvaramāhātmye kāleśvaramāhātmyāni
Instrumentalkāleśvaramāhātmyena kāleśvaramāhātmyābhyām kāleśvaramāhātmyaiḥ
Dativekāleśvaramāhātmyāya kāleśvaramāhātmyābhyām kāleśvaramāhātmyebhyaḥ
Ablativekāleśvaramāhātmyāt kāleśvaramāhātmyābhyām kāleśvaramāhātmyebhyaḥ
Genitivekāleśvaramāhātmyasya kāleśvaramāhātmyayoḥ kāleśvaramāhātmyānām
Locativekāleśvaramāhātmye kāleśvaramāhātmyayoḥ kāleśvaramāhātmyeṣu

Compound kāleśvaramāhātmya -

Adverb -kāleśvaramāhātmyam -kāleśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria