Declension table of ?kālayuta

Deva

NeuterSingularDualPlural
Nominativekālayutam kālayute kālayutāni
Vocativekālayuta kālayute kālayutāni
Accusativekālayutam kālayute kālayutāni
Instrumentalkālayutena kālayutābhyām kālayutaiḥ
Dativekālayutāya kālayutābhyām kālayutebhyaḥ
Ablativekālayutāt kālayutābhyām kālayutebhyaḥ
Genitivekālayutasya kālayutayoḥ kālayutānām
Locativekālayute kālayutayoḥ kālayuteṣu

Compound kālayuta -

Adverb -kālayutam -kālayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria