Declension table of ?kālayuta

Deva

MasculineSingularDualPlural
Nominativekālayutaḥ kālayutau kālayutāḥ
Vocativekālayuta kālayutau kālayutāḥ
Accusativekālayutam kālayutau kālayutān
Instrumentalkālayutena kālayutābhyām kālayutaiḥ kālayutebhiḥ
Dativekālayutāya kālayutābhyām kālayutebhyaḥ
Ablativekālayutāt kālayutābhyām kālayutebhyaḥ
Genitivekālayutasya kālayutayoḥ kālayutānām
Locativekālayute kālayutayoḥ kālayuteṣu

Compound kālayuta -

Adverb -kālayutam -kālayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria