Declension table of ?kālayuktā

Deva

FeminineSingularDualPlural
Nominativekālayuktā kālayukte kālayuktāḥ
Vocativekālayukte kālayukte kālayuktāḥ
Accusativekālayuktām kālayukte kālayuktāḥ
Instrumentalkālayuktayā kālayuktābhyām kālayuktābhiḥ
Dativekālayuktāyai kālayuktābhyām kālayuktābhyaḥ
Ablativekālayuktāyāḥ kālayuktābhyām kālayuktābhyaḥ
Genitivekālayuktāyāḥ kālayuktayoḥ kālayuktānām
Locativekālayuktāyām kālayuktayoḥ kālayuktāsu

Adverb -kālayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria