Declension table of ?kālayavana

Deva

MasculineSingularDualPlural
Nominativekālayavanaḥ kālayavanau kālayavanāḥ
Vocativekālayavana kālayavanau kālayavanāḥ
Accusativekālayavanam kālayavanau kālayavanān
Instrumentalkālayavanena kālayavanābhyām kālayavanaiḥ kālayavanebhiḥ
Dativekālayavanāya kālayavanābhyām kālayavanebhyaḥ
Ablativekālayavanāt kālayavanābhyām kālayavanebhyaḥ
Genitivekālayavanasya kālayavanayoḥ kālayavanānām
Locativekālayavane kālayavanayoḥ kālayavaneṣu

Compound kālayavana -

Adverb -kālayavanam -kālayavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria