Declension table of ?kālavyāpinī

Deva

FeminineSingularDualPlural
Nominativekālavyāpinī kālavyāpinyau kālavyāpinyaḥ
Vocativekālavyāpini kālavyāpinyau kālavyāpinyaḥ
Accusativekālavyāpinīm kālavyāpinyau kālavyāpinīḥ
Instrumentalkālavyāpinyā kālavyāpinībhyām kālavyāpinībhiḥ
Dativekālavyāpinyai kālavyāpinībhyām kālavyāpinībhyaḥ
Ablativekālavyāpinyāḥ kālavyāpinībhyām kālavyāpinībhyaḥ
Genitivekālavyāpinyāḥ kālavyāpinyoḥ kālavyāpinīnām
Locativekālavyāpinyām kālavyāpinyoḥ kālavyāpinīṣu

Compound kālavyāpini - kālavyāpinī -

Adverb -kālavyāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria