Declension table of ?kālavrata

Deva

NeuterSingularDualPlural
Nominativekālavratam kālavrate kālavratāni
Vocativekālavrata kālavrate kālavratāni
Accusativekālavratam kālavrate kālavratāni
Instrumentalkālavratena kālavratābhyām kālavrataiḥ
Dativekālavratāya kālavratābhyām kālavratebhyaḥ
Ablativekālavratāt kālavratābhyām kālavratebhyaḥ
Genitivekālavratasya kālavratayoḥ kālavratānām
Locativekālavrate kālavratayoḥ kālavrateṣu

Compound kālavrata -

Adverb -kālavratam -kālavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria