Declension table of ?kālavirodha

Deva

MasculineSingularDualPlural
Nominativekālavirodhaḥ kālavirodhau kālavirodhāḥ
Vocativekālavirodha kālavirodhau kālavirodhāḥ
Accusativekālavirodham kālavirodhau kālavirodhān
Instrumentalkālavirodhena kālavirodhābhyām kālavirodhaiḥ kālavirodhebhiḥ
Dativekālavirodhāya kālavirodhābhyām kālavirodhebhyaḥ
Ablativekālavirodhāt kālavirodhābhyām kālavirodhebhyaḥ
Genitivekālavirodhasya kālavirodhayoḥ kālavirodhānām
Locativekālavirodhe kālavirodhayoḥ kālavirodheṣu

Compound kālavirodha -

Adverb -kālavirodham -kālavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria