Declension table of ?kālaviprakarṣa

Deva

MasculineSingularDualPlural
Nominativekālaviprakarṣaḥ kālaviprakarṣau kālaviprakarṣāḥ
Vocativekālaviprakarṣa kālaviprakarṣau kālaviprakarṣāḥ
Accusativekālaviprakarṣam kālaviprakarṣau kālaviprakarṣān
Instrumentalkālaviprakarṣeṇa kālaviprakarṣābhyām kālaviprakarṣaiḥ kālaviprakarṣebhiḥ
Dativekālaviprakarṣāya kālaviprakarṣābhyām kālaviprakarṣebhyaḥ
Ablativekālaviprakarṣāt kālaviprakarṣābhyām kālaviprakarṣebhyaḥ
Genitivekālaviprakarṣasya kālaviprakarṣayoḥ kālaviprakarṣāṇām
Locativekālaviprakarṣe kālaviprakarṣayoḥ kālaviprakarṣeṣu

Compound kālaviprakarṣa -

Adverb -kālaviprakarṣam -kālaviprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria