Declension table of ?kālavidvas

Deva

NeuterSingularDualPlural
Nominativekālavidvat kālaviduṣī kālavidvāṃsi
Vocativekālavidvat kālaviduṣī kālavidvāṃsi
Accusativekālavidvat kālaviduṣī kālavidvāṃsi
Instrumentalkālaviduṣā kālavidvadbhyām kālavidvadbhiḥ
Dativekālaviduṣe kālavidvadbhyām kālavidvadbhyaḥ
Ablativekālaviduṣaḥ kālavidvadbhyām kālavidvadbhyaḥ
Genitivekālaviduṣaḥ kālaviduṣoḥ kālaviduṣām
Locativekālaviduṣi kālaviduṣoḥ kālavidvatsu

Compound kālavidvat -

Adverb -kālavidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria