Declension table of ?kālavidhṛti

Deva

FeminineSingularDualPlural
Nominativekālavidhṛtiḥ kālavidhṛtī kālavidhṛtayaḥ
Vocativekālavidhṛte kālavidhṛtī kālavidhṛtayaḥ
Accusativekālavidhṛtim kālavidhṛtī kālavidhṛtīḥ
Instrumentalkālavidhṛtyā kālavidhṛtibhyām kālavidhṛtibhiḥ
Dativekālavidhṛtyai kālavidhṛtaye kālavidhṛtibhyām kālavidhṛtibhyaḥ
Ablativekālavidhṛtyāḥ kālavidhṛteḥ kālavidhṛtibhyām kālavidhṛtibhyaḥ
Genitivekālavidhṛtyāḥ kālavidhṛteḥ kālavidhṛtyoḥ kālavidhṛtīnām
Locativekālavidhṛtyām kālavidhṛtau kālavidhṛtyoḥ kālavidhṛtiṣu

Compound kālavidhṛti -

Adverb -kālavidhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria