Declension table of ?kālavid

Deva

MasculineSingularDualPlural
Nominativekālavit kālavidau kālavidaḥ
Vocativekālavit kālavidau kālavidaḥ
Accusativekālavidam kālavidau kālavidaḥ
Instrumentalkālavidā kālavidbhyām kālavidbhiḥ
Dativekālavide kālavidbhyām kālavidbhyaḥ
Ablativekālavidaḥ kālavidbhyām kālavidbhyaḥ
Genitivekālavidaḥ kālavidoḥ kālavidām
Locativekālavidi kālavidoḥ kālavitsu

Compound kālavit -

Adverb -kālavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria