Declension table of ?kālavibhakti

Deva

FeminineSingularDualPlural
Nominativekālavibhaktiḥ kālavibhaktī kālavibhaktayaḥ
Vocativekālavibhakte kālavibhaktī kālavibhaktayaḥ
Accusativekālavibhaktim kālavibhaktī kālavibhaktīḥ
Instrumentalkālavibhaktyā kālavibhaktibhyām kālavibhaktibhiḥ
Dativekālavibhaktyai kālavibhaktaye kālavibhaktibhyām kālavibhaktibhyaḥ
Ablativekālavibhaktyāḥ kālavibhakteḥ kālavibhaktibhyām kālavibhaktibhyaḥ
Genitivekālavibhaktyāḥ kālavibhakteḥ kālavibhaktyoḥ kālavibhaktīnām
Locativekālavibhaktyām kālavibhaktau kālavibhaktyoḥ kālavibhaktiṣu

Compound kālavibhakti -

Adverb -kālavibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria