Declension table of ?kālaveya

Deva

MasculineSingularDualPlural
Nominativekālaveyaḥ kālaveyau kālaveyāḥ
Vocativekālaveya kālaveyau kālaveyāḥ
Accusativekālaveyam kālaveyau kālaveyān
Instrumentalkālaveyena kālaveyābhyām kālaveyaiḥ kālaveyebhiḥ
Dativekālaveyāya kālaveyābhyām kālaveyebhyaḥ
Ablativekālaveyāt kālaveyābhyām kālaveyebhyaḥ
Genitivekālaveyasya kālaveyayoḥ kālaveyānām
Locativekālaveye kālaveyayoḥ kālaveyeṣu

Compound kālaveya -

Adverb -kālaveyam -kālaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria