Declension table of ?kālavatī

Deva

FeminineSingularDualPlural
Nominativekālavatī kālavatyau kālavatyaḥ
Vocativekālavati kālavatyau kālavatyaḥ
Accusativekālavatīm kālavatyau kālavatīḥ
Instrumentalkālavatyā kālavatībhyām kālavatībhiḥ
Dativekālavatyai kālavatībhyām kālavatībhyaḥ
Ablativekālavatyāḥ kālavatībhyām kālavatībhyaḥ
Genitivekālavatyāḥ kālavatyoḥ kālavatīnām
Locativekālavatyām kālavatyoḥ kālavatīṣu

Compound kālavati - kālavatī -

Adverb -kālavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria