Declension table of ?kālavat

Deva

NeuterSingularDualPlural
Nominativekālavat kālavantī kālavatī kālavanti
Vocativekālavat kālavantī kālavatī kālavanti
Accusativekālavat kālavantī kālavatī kālavanti
Instrumentalkālavatā kālavadbhyām kālavadbhiḥ
Dativekālavate kālavadbhyām kālavadbhyaḥ
Ablativekālavataḥ kālavadbhyām kālavadbhyaḥ
Genitivekālavataḥ kālavatoḥ kālavatām
Locativekālavati kālavatoḥ kālavatsu

Adverb -kālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria