Declension table of ?kālavat

Deva

MasculineSingularDualPlural
Nominativekālavān kālavantau kālavantaḥ
Vocativekālavan kālavantau kālavantaḥ
Accusativekālavantam kālavantau kālavataḥ
Instrumentalkālavatā kālavadbhyām kālavadbhiḥ
Dativekālavate kālavadbhyām kālavadbhyaḥ
Ablativekālavataḥ kālavadbhyām kālavadbhyaḥ
Genitivekālavataḥ kālavatoḥ kālavatām
Locativekālavati kālavatoḥ kālavatsu

Compound kālavat -

Adverb -kālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria