Declension table of ?kālavarṣin

Deva

MasculineSingularDualPlural
Nominativekālavarṣī kālavarṣiṇau kālavarṣiṇaḥ
Vocativekālavarṣin kālavarṣiṇau kālavarṣiṇaḥ
Accusativekālavarṣiṇam kālavarṣiṇau kālavarṣiṇaḥ
Instrumentalkālavarṣiṇā kālavarṣibhyām kālavarṣibhiḥ
Dativekālavarṣiṇe kālavarṣibhyām kālavarṣibhyaḥ
Ablativekālavarṣiṇaḥ kālavarṣibhyām kālavarṣibhyaḥ
Genitivekālavarṣiṇaḥ kālavarṣiṇoḥ kālavarṣiṇām
Locativekālavarṣiṇi kālavarṣiṇoḥ kālavarṣiṣu

Compound kālavarṣi -

Adverb -kālavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria