Declension table of ?kālavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativekālavarṣiṇī kālavarṣiṇyau kālavarṣiṇyaḥ
Vocativekālavarṣiṇi kālavarṣiṇyau kālavarṣiṇyaḥ
Accusativekālavarṣiṇīm kālavarṣiṇyau kālavarṣiṇīḥ
Instrumentalkālavarṣiṇyā kālavarṣiṇībhyām kālavarṣiṇībhiḥ
Dativekālavarṣiṇyai kālavarṣiṇībhyām kālavarṣiṇībhyaḥ
Ablativekālavarṣiṇyāḥ kālavarṣiṇībhyām kālavarṣiṇībhyaḥ
Genitivekālavarṣiṇyāḥ kālavarṣiṇyoḥ kālavarṣiṇīnām
Locativekālavarṣiṇyām kālavarṣiṇyoḥ kālavarṣiṇīṣu

Compound kālavarṣiṇi - kālavarṣiṇī -

Adverb -kālavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria