Declension table of ?kālavadanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālavadanaḥ | kālavadanau | kālavadanāḥ |
Vocative | kālavadana | kālavadanau | kālavadanāḥ |
Accusative | kālavadanam | kālavadanau | kālavadanān |
Instrumental | kālavadanena | kālavadanābhyām | kālavadanaiḥ kālavadanebhiḥ |
Dative | kālavadanāya | kālavadanābhyām | kālavadanebhyaḥ |
Ablative | kālavadanāt | kālavadanābhyām | kālavadanebhyaḥ |
Genitive | kālavadanasya | kālavadanayoḥ | kālavadanānām |
Locative | kālavadane | kālavadanayoḥ | kālavadaneṣu |