Declension table of ?kālavadana

Deva

MasculineSingularDualPlural
Nominativekālavadanaḥ kālavadanau kālavadanāḥ
Vocativekālavadana kālavadanau kālavadanāḥ
Accusativekālavadanam kālavadanau kālavadanān
Instrumentalkālavadanena kālavadanābhyām kālavadanaiḥ kālavadanebhiḥ
Dativekālavadanāya kālavadanābhyām kālavadanebhyaḥ
Ablativekālavadanāt kālavadanābhyām kālavadanebhyaḥ
Genitivekālavadanasya kālavadanayoḥ kālavadanānām
Locativekālavadane kālavadanayoḥ kālavadaneṣu

Compound kālavadana -

Adverb -kālavadanam -kālavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria