Declension table of ?kālavāhana

Deva

MasculineSingularDualPlural
Nominativekālavāhanaḥ kālavāhanau kālavāhanāḥ
Vocativekālavāhana kālavāhanau kālavāhanāḥ
Accusativekālavāhanam kālavāhanau kālavāhanān
Instrumentalkālavāhanena kālavāhanābhyām kālavāhanaiḥ kālavāhanebhiḥ
Dativekālavāhanāya kālavāhanābhyām kālavāhanebhyaḥ
Ablativekālavāhanāt kālavāhanābhyām kālavāhanebhyaḥ
Genitivekālavāhanasya kālavāhanayoḥ kālavāhanānām
Locativekālavāhane kālavāhanayoḥ kālavāhaneṣu

Compound kālavāhana -

Adverb -kālavāhanam -kālavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria