Declension table of ?kālava

Deva

MasculineSingularDualPlural
Nominativekālavaḥ kālavau kālavāḥ
Vocativekālava kālavau kālavāḥ
Accusativekālavam kālavau kālavān
Instrumentalkālavena kālavābhyām kālavaiḥ kālavebhiḥ
Dativekālavāya kālavābhyām kālavebhyaḥ
Ablativekālavāt kālavābhyām kālavebhyaḥ
Genitivekālavasya kālavayoḥ kālavānām
Locativekālave kālavayoḥ kālaveṣu

Compound kālava -

Adverb -kālavam -kālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria