Declension table of ?kālavṛntī

Deva

FeminineSingularDualPlural
Nominativekālavṛntī kālavṛntyau kālavṛntyaḥ
Vocativekālavṛnti kālavṛntyau kālavṛntyaḥ
Accusativekālavṛntīm kālavṛntyau kālavṛntīḥ
Instrumentalkālavṛntyā kālavṛntībhyām kālavṛntībhiḥ
Dativekālavṛntyai kālavṛntībhyām kālavṛntībhyaḥ
Ablativekālavṛntyāḥ kālavṛntībhyām kālavṛntībhyaḥ
Genitivekālavṛntyāḥ kālavṛntyoḥ kālavṛntīnām
Locativekālavṛntyām kālavṛntyoḥ kālavṛntīṣu

Compound kālavṛnti - kālavṛntī -

Adverb -kālavṛnti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria