Declension table of ?kālavṛntīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālavṛntī | kālavṛntyau | kālavṛntyaḥ |
Vocative | kālavṛnti | kālavṛntyau | kālavṛntyaḥ |
Accusative | kālavṛntīm | kālavṛntyau | kālavṛntīḥ |
Instrumental | kālavṛntyā | kālavṛntībhyām | kālavṛntībhiḥ |
Dative | kālavṛntyai | kālavṛntībhyām | kālavṛntībhyaḥ |
Ablative | kālavṛntyāḥ | kālavṛntībhyām | kālavṛntībhyaḥ |
Genitive | kālavṛntyāḥ | kālavṛntyoḥ | kālavṛntīnām |
Locative | kālavṛntyām | kālavṛntyoḥ | kālavṛntīṣu |