Declension table of ?kālavṛkṣa

Deva

MasculineSingularDualPlural
Nominativekālavṛkṣaḥ kālavṛkṣau kālavṛkṣāḥ
Vocativekālavṛkṣa kālavṛkṣau kālavṛkṣāḥ
Accusativekālavṛkṣam kālavṛkṣau kālavṛkṣān
Instrumentalkālavṛkṣeṇa kālavṛkṣābhyām kālavṛkṣaiḥ kālavṛkṣebhiḥ
Dativekālavṛkṣāya kālavṛkṣābhyām kālavṛkṣebhyaḥ
Ablativekālavṛkṣāt kālavṛkṣābhyām kālavṛkṣebhyaḥ
Genitivekālavṛkṣasya kālavṛkṣayoḥ kālavṛkṣāṇām
Locativekālavṛkṣe kālavṛkṣayoḥ kālavṛkṣeṣu

Compound kālavṛkṣa -

Adverb -kālavṛkṣam -kālavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria