Declension table of ?kālavṛddhi

Deva

FeminineSingularDualPlural
Nominativekālavṛddhiḥ kālavṛddhī kālavṛddhayaḥ
Vocativekālavṛddhe kālavṛddhī kālavṛddhayaḥ
Accusativekālavṛddhim kālavṛddhī kālavṛddhīḥ
Instrumentalkālavṛddhyā kālavṛddhibhyām kālavṛddhibhiḥ
Dativekālavṛddhyai kālavṛddhaye kālavṛddhibhyām kālavṛddhibhyaḥ
Ablativekālavṛddhyāḥ kālavṛddheḥ kālavṛddhibhyām kālavṛddhibhyaḥ
Genitivekālavṛddhyāḥ kālavṛddheḥ kālavṛddhyoḥ kālavṛddhīnām
Locativekālavṛddhyām kālavṛddhau kālavṛddhyoḥ kālavṛddhiṣu

Compound kālavṛddhi -

Adverb -kālavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria