Declension table of ?kālatritaya

Deva

NeuterSingularDualPlural
Nominativekālatritayam kālatritaye kālatritayāni
Vocativekālatritaya kālatritaye kālatritayāni
Accusativekālatritayam kālatritaye kālatritayāni
Instrumentalkālatritayena kālatritayābhyām kālatritayaiḥ
Dativekālatritayāya kālatritayābhyām kālatritayebhyaḥ
Ablativekālatritayāt kālatritayābhyām kālatritayebhyaḥ
Genitivekālatritayasya kālatritayayoḥ kālatritayānām
Locativekālatritaye kālatritayayoḥ kālatritayeṣu

Compound kālatritaya -

Adverb -kālatritayam -kālatritayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria