Declension table of ?kālatattvārṇavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālatattvārṇavaḥ | kālatattvārṇavau | kālatattvārṇavāḥ |
Vocative | kālatattvārṇava | kālatattvārṇavau | kālatattvārṇavāḥ |
Accusative | kālatattvārṇavam | kālatattvārṇavau | kālatattvārṇavān |
Instrumental | kālatattvārṇavena | kālatattvārṇavābhyām | kālatattvārṇavaiḥ kālatattvārṇavebhiḥ |
Dative | kālatattvārṇavāya | kālatattvārṇavābhyām | kālatattvārṇavebhyaḥ |
Ablative | kālatattvārṇavāt | kālatattvārṇavābhyām | kālatattvārṇavebhyaḥ |
Genitive | kālatattvārṇavasya | kālatattvārṇavayoḥ | kālatattvārṇavānām |
Locative | kālatattvārṇave | kālatattvārṇavayoḥ | kālatattvārṇaveṣu |