Declension table of ?kālatattvārṇava

Deva

MasculineSingularDualPlural
Nominativekālatattvārṇavaḥ kālatattvārṇavau kālatattvārṇavāḥ
Vocativekālatattvārṇava kālatattvārṇavau kālatattvārṇavāḥ
Accusativekālatattvārṇavam kālatattvārṇavau kālatattvārṇavān
Instrumentalkālatattvārṇavena kālatattvārṇavābhyām kālatattvārṇavaiḥ kālatattvārṇavebhiḥ
Dativekālatattvārṇavāya kālatattvārṇavābhyām kālatattvārṇavebhyaḥ
Ablativekālatattvārṇavāt kālatattvārṇavābhyām kālatattvārṇavebhyaḥ
Genitivekālatattvārṇavasya kālatattvārṇavayoḥ kālatattvārṇavānām
Locativekālatattvārṇave kālatattvārṇavayoḥ kālatattvārṇaveṣu

Compound kālatattvārṇava -

Adverb -kālatattvārṇavam -kālatattvārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria