Declension table of ?kālatamā

Deva

FeminineSingularDualPlural
Nominativekālatamā kālatame kālatamāḥ
Vocativekālatame kālatame kālatamāḥ
Accusativekālatamām kālatame kālatamāḥ
Instrumentalkālatamayā kālatamābhyām kālatamābhiḥ
Dativekālatamāyai kālatamābhyām kālatamābhyaḥ
Ablativekālatamāyāḥ kālatamābhyām kālatamābhyaḥ
Genitivekālatamāyāḥ kālatamayoḥ kālatamānām
Locativekālatamāyām kālatamayoḥ kālatamāsu

Adverb -kālatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria