Declension table of ?kālatā

Deva

FeminineSingularDualPlural
Nominativekālatā kālate kālatāḥ
Vocativekālate kālate kālatāḥ
Accusativekālatām kālate kālatāḥ
Instrumentalkālatayā kālatābhyām kālatābhiḥ
Dativekālatāyai kālatābhyām kālatābhyaḥ
Ablativekālatāyāḥ kālatābhyām kālatābhyaḥ
Genitivekālatāyāḥ kālatayoḥ kālatānām
Locativekālatāyām kālatayoḥ kālatāsu

Adverb -kālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria