Declension table of ?kālasvarūpa

Deva

NeuterSingularDualPlural
Nominativekālasvarūpam kālasvarūpe kālasvarūpāṇi
Vocativekālasvarūpa kālasvarūpe kālasvarūpāṇi
Accusativekālasvarūpam kālasvarūpe kālasvarūpāṇi
Instrumentalkālasvarūpeṇa kālasvarūpābhyām kālasvarūpaiḥ
Dativekālasvarūpāya kālasvarūpābhyām kālasvarūpebhyaḥ
Ablativekālasvarūpāt kālasvarūpābhyām kālasvarūpebhyaḥ
Genitivekālasvarūpasya kālasvarūpayoḥ kālasvarūpāṇām
Locativekālasvarūpe kālasvarūpayoḥ kālasvarūpeṣu

Compound kālasvarūpa -

Adverb -kālasvarūpam -kālasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria