Declension table of ?kālasamāyukta

Deva

NeuterSingularDualPlural
Nominativekālasamāyuktam kālasamāyukte kālasamāyuktāni
Vocativekālasamāyukta kālasamāyukte kālasamāyuktāni
Accusativekālasamāyuktam kālasamāyukte kālasamāyuktāni
Instrumentalkālasamāyuktena kālasamāyuktābhyām kālasamāyuktaiḥ
Dativekālasamāyuktāya kālasamāyuktābhyām kālasamāyuktebhyaḥ
Ablativekālasamāyuktāt kālasamāyuktābhyām kālasamāyuktebhyaḥ
Genitivekālasamāyuktasya kālasamāyuktayoḥ kālasamāyuktānām
Locativekālasamāyukte kālasamāyuktayoḥ kālasamāyukteṣu

Compound kālasamāyukta -

Adverb -kālasamāyuktam -kālasamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria