Declension table of ?kālasamāyukta

Deva

MasculineSingularDualPlural
Nominativekālasamāyuktaḥ kālasamāyuktau kālasamāyuktāḥ
Vocativekālasamāyukta kālasamāyuktau kālasamāyuktāḥ
Accusativekālasamāyuktam kālasamāyuktau kālasamāyuktān
Instrumentalkālasamāyuktena kālasamāyuktābhyām kālasamāyuktaiḥ kālasamāyuktebhiḥ
Dativekālasamāyuktāya kālasamāyuktābhyām kālasamāyuktebhyaḥ
Ablativekālasamāyuktāt kālasamāyuktābhyām kālasamāyuktebhyaḥ
Genitivekālasamāyuktasya kālasamāyuktayoḥ kālasamāyuktānām
Locativekālasamāyukte kālasamāyuktayoḥ kālasamāyukteṣu

Compound kālasamāyukta -

Adverb -kālasamāyuktam -kālasamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria