Declension table of ?kālasadṛśa

Deva

NeuterSingularDualPlural
Nominativekālasadṛśam kālasadṛśe kālasadṛśāni
Vocativekālasadṛśa kālasadṛśe kālasadṛśāni
Accusativekālasadṛśam kālasadṛśe kālasadṛśāni
Instrumentalkālasadṛśena kālasadṛśābhyām kālasadṛśaiḥ
Dativekālasadṛśāya kālasadṛśābhyām kālasadṛśebhyaḥ
Ablativekālasadṛśāt kālasadṛśābhyām kālasadṛśebhyaḥ
Genitivekālasadṛśasya kālasadṛśayoḥ kālasadṛśānām
Locativekālasadṛśe kālasadṛśayoḥ kālasadṛśeṣu

Compound kālasadṛśa -

Adverb -kālasadṛśam -kālasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria