Declension table of ?kālasadṛśa

Deva

MasculineSingularDualPlural
Nominativekālasadṛśaḥ kālasadṛśau kālasadṛśāḥ
Vocativekālasadṛśa kālasadṛśau kālasadṛśāḥ
Accusativekālasadṛśam kālasadṛśau kālasadṛśān
Instrumentalkālasadṛśena kālasadṛśābhyām kālasadṛśaiḥ kālasadṛśebhiḥ
Dativekālasadṛśāya kālasadṛśābhyām kālasadṛśebhyaḥ
Ablativekālasadṛśāt kālasadṛśābhyām kālasadṛśebhyaḥ
Genitivekālasadṛśasya kālasadṛśayoḥ kālasadṛśānām
Locativekālasadṛśe kālasadṛśayoḥ kālasadṛśeṣu

Compound kālasadṛśa -

Adverb -kālasadṛśam -kālasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria