Declension table of ?kālasaṃvara

Deva

MasculineSingularDualPlural
Nominativekālasaṃvaraḥ kālasaṃvarau kālasaṃvarāḥ
Vocativekālasaṃvara kālasaṃvarau kālasaṃvarāḥ
Accusativekālasaṃvaram kālasaṃvarau kālasaṃvarān
Instrumentalkālasaṃvareṇa kālasaṃvarābhyām kālasaṃvaraiḥ kālasaṃvarebhiḥ
Dativekālasaṃvarāya kālasaṃvarābhyām kālasaṃvarebhyaḥ
Ablativekālasaṃvarāt kālasaṃvarābhyām kālasaṃvarebhyaḥ
Genitivekālasaṃvarasya kālasaṃvarayoḥ kālasaṃvarāṇām
Locativekālasaṃvare kālasaṃvarayoḥ kālasaṃvareṣu

Compound kālasaṃvara -

Adverb -kālasaṃvaram -kālasaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria