Declension table of ?kālasaṃrodha

Deva

MasculineSingularDualPlural
Nominativekālasaṃrodhaḥ kālasaṃrodhau kālasaṃrodhāḥ
Vocativekālasaṃrodha kālasaṃrodhau kālasaṃrodhāḥ
Accusativekālasaṃrodham kālasaṃrodhau kālasaṃrodhān
Instrumentalkālasaṃrodhena kālasaṃrodhābhyām kālasaṃrodhaiḥ kālasaṃrodhebhiḥ
Dativekālasaṃrodhāya kālasaṃrodhābhyām kālasaṃrodhebhyaḥ
Ablativekālasaṃrodhāt kālasaṃrodhābhyām kālasaṃrodhebhyaḥ
Genitivekālasaṃrodhasya kālasaṃrodhayoḥ kālasaṃrodhānām
Locativekālasaṃrodhe kālasaṃrodhayoḥ kālasaṃrodheṣu

Compound kālasaṃrodha -

Adverb -kālasaṃrodham -kālasaṃrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria