Declension table of ?kālasaṅkarṣin

Deva

NeuterSingularDualPlural
Nominativekālasaṅkarṣi kālasaṅkarṣiṇī kālasaṅkarṣīṇi
Vocativekālasaṅkarṣin kālasaṅkarṣi kālasaṅkarṣiṇī kālasaṅkarṣīṇi
Accusativekālasaṅkarṣi kālasaṅkarṣiṇī kālasaṅkarṣīṇi
Instrumentalkālasaṅkarṣiṇā kālasaṅkarṣibhyām kālasaṅkarṣibhiḥ
Dativekālasaṅkarṣiṇe kālasaṅkarṣibhyām kālasaṅkarṣibhyaḥ
Ablativekālasaṅkarṣiṇaḥ kālasaṅkarṣibhyām kālasaṅkarṣibhyaḥ
Genitivekālasaṅkarṣiṇaḥ kālasaṅkarṣiṇoḥ kālasaṅkarṣiṇām
Locativekālasaṅkarṣiṇi kālasaṅkarṣiṇoḥ kālasaṅkarṣiṣu

Compound kālasaṅkarṣi -

Adverb -kālasaṅkarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria