Declension table of ?kālasaṅkarṣin

Deva

MasculineSingularDualPlural
Nominativekālasaṅkarṣī kālasaṅkarṣiṇau kālasaṅkarṣiṇaḥ
Vocativekālasaṅkarṣin kālasaṅkarṣiṇau kālasaṅkarṣiṇaḥ
Accusativekālasaṅkarṣiṇam kālasaṅkarṣiṇau kālasaṅkarṣiṇaḥ
Instrumentalkālasaṅkarṣiṇā kālasaṅkarṣibhyām kālasaṅkarṣibhiḥ
Dativekālasaṅkarṣiṇe kālasaṅkarṣibhyām kālasaṅkarṣibhyaḥ
Ablativekālasaṅkarṣiṇaḥ kālasaṅkarṣibhyām kālasaṅkarṣibhyaḥ
Genitivekālasaṅkarṣiṇaḥ kālasaṅkarṣiṇoḥ kālasaṅkarṣiṇām
Locativekālasaṅkarṣiṇi kālasaṅkarṣiṇoḥ kālasaṅkarṣiṣu

Compound kālasaṅkarṣi -

Adverb -kālasaṅkarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria