Declension table of ?kālasaṅkarṣā

Deva

FeminineSingularDualPlural
Nominativekālasaṅkarṣā kālasaṅkarṣe kālasaṅkarṣāḥ
Vocativekālasaṅkarṣe kālasaṅkarṣe kālasaṅkarṣāḥ
Accusativekālasaṅkarṣām kālasaṅkarṣe kālasaṅkarṣāḥ
Instrumentalkālasaṅkarṣayā kālasaṅkarṣābhyām kālasaṅkarṣābhiḥ
Dativekālasaṅkarṣāyai kālasaṅkarṣābhyām kālasaṅkarṣābhyaḥ
Ablativekālasaṅkarṣāyāḥ kālasaṅkarṣābhyām kālasaṅkarṣābhyaḥ
Genitivekālasaṅkarṣāyāḥ kālasaṅkarṣayoḥ kālasaṅkarṣāṇām
Locativekālasaṅkarṣāyām kālasaṅkarṣayoḥ kālasaṅkarṣāsu

Adverb -kālasaṅkarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria