Declension table of ?kālasaṅgraha

Deva

MasculineSingularDualPlural
Nominativekālasaṅgrahaḥ kālasaṅgrahau kālasaṅgrahāḥ
Vocativekālasaṅgraha kālasaṅgrahau kālasaṅgrahāḥ
Accusativekālasaṅgraham kālasaṅgrahau kālasaṅgrahān
Instrumentalkālasaṅgraheṇa kālasaṅgrahābhyām kālasaṅgrahaiḥ kālasaṅgrahebhiḥ
Dativekālasaṅgrahāya kālasaṅgrahābhyām kālasaṅgrahebhyaḥ
Ablativekālasaṅgrahāt kālasaṅgrahābhyām kālasaṅgrahebhyaḥ
Genitivekālasaṅgrahasya kālasaṅgrahayoḥ kālasaṅgrahāṇām
Locativekālasaṅgrahe kālasaṅgrahayoḥ kālasaṅgraheṣu

Compound kālasaṅgraha -

Adverb -kālasaṅgraham -kālasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria