Declension table of ?kālarūpin

Deva

MasculineSingularDualPlural
Nominativekālarūpī kālarūpiṇau kālarūpiṇaḥ
Vocativekālarūpin kālarūpiṇau kālarūpiṇaḥ
Accusativekālarūpiṇam kālarūpiṇau kālarūpiṇaḥ
Instrumentalkālarūpiṇā kālarūpibhyām kālarūpibhiḥ
Dativekālarūpiṇe kālarūpibhyām kālarūpibhyaḥ
Ablativekālarūpiṇaḥ kālarūpibhyām kālarūpibhyaḥ
Genitivekālarūpiṇaḥ kālarūpiṇoḥ kālarūpiṇām
Locativekālarūpiṇi kālarūpiṇoḥ kālarūpiṣu

Compound kālarūpi -

Adverb -kālarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria