Declension table of ?kālarūpadhṛṣā

Deva

FeminineSingularDualPlural
Nominativekālarūpadhṛṣā kālarūpadhṛṣe kālarūpadhṛṣāḥ
Vocativekālarūpadhṛṣe kālarūpadhṛṣe kālarūpadhṛṣāḥ
Accusativekālarūpadhṛṣām kālarūpadhṛṣe kālarūpadhṛṣāḥ
Instrumentalkālarūpadhṛṣayā kālarūpadhṛṣābhyām kālarūpadhṛṣābhiḥ
Dativekālarūpadhṛṣāyai kālarūpadhṛṣābhyām kālarūpadhṛṣābhyaḥ
Ablativekālarūpadhṛṣāyāḥ kālarūpadhṛṣābhyām kālarūpadhṛṣābhyaḥ
Genitivekālarūpadhṛṣāyāḥ kālarūpadhṛṣayoḥ kālarūpadhṛṣāṇām
Locativekālarūpadhṛṣāyām kālarūpadhṛṣayoḥ kālarūpadhṛṣāsu

Adverb -kālarūpadhṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria