Declension table of ?kālarudra

Deva

MasculineSingularDualPlural
Nominativekālarudraḥ kālarudrau kālarudrāḥ
Vocativekālarudra kālarudrau kālarudrāḥ
Accusativekālarudram kālarudrau kālarudrān
Instrumentalkālarudreṇa kālarudrābhyām kālarudraiḥ kālarudrebhiḥ
Dativekālarudrāya kālarudrābhyām kālarudrebhyaḥ
Ablativekālarudrāt kālarudrābhyām kālarudrebhyaḥ
Genitivekālarudrasya kālarudrayoḥ kālarudrāṇām
Locativekālarudre kālarudrayoḥ kālarudreṣu

Compound kālarudra -

Adverb -kālarudram -kālarudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria