Declension table of ?kālapuṣpa

Deva

NeuterSingularDualPlural
Nominativekālapuṣpam kālapuṣpe kālapuṣpāṇi
Vocativekālapuṣpa kālapuṣpe kālapuṣpāṇi
Accusativekālapuṣpam kālapuṣpe kālapuṣpāṇi
Instrumentalkālapuṣpeṇa kālapuṣpābhyām kālapuṣpaiḥ
Dativekālapuṣpāya kālapuṣpābhyām kālapuṣpebhyaḥ
Ablativekālapuṣpāt kālapuṣpābhyām kālapuṣpebhyaḥ
Genitivekālapuṣpasya kālapuṣpayoḥ kālapuṣpāṇām
Locativekālapuṣpe kālapuṣpayoḥ kālapuṣpeṣu

Compound kālapuṣpa -

Adverb -kālapuṣpam -kālapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria