Declension table of ?kālaprabodhinī

Deva

FeminineSingularDualPlural
Nominativekālaprabodhinī kālaprabodhinyau kālaprabodhinyaḥ
Vocativekālaprabodhini kālaprabodhinyau kālaprabodhinyaḥ
Accusativekālaprabodhinīm kālaprabodhinyau kālaprabodhinīḥ
Instrumentalkālaprabodhinyā kālaprabodhinībhyām kālaprabodhinībhiḥ
Dativekālaprabodhinyai kālaprabodhinībhyām kālaprabodhinībhyaḥ
Ablativekālaprabodhinyāḥ kālaprabodhinībhyām kālaprabodhinībhyaḥ
Genitivekālaprabodhinyāḥ kālaprabodhinyoḥ kālaprabodhinīnām
Locativekālaprabodhinyām kālaprabodhinyoḥ kālaprabodhinīṣu

Compound kālaprabodhini - kālaprabodhinī -

Adverb -kālaprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria